B 357-8 Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/8
Title: Agnisthāpanavidhi
Dimensions: 24 x 12.7 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1741
Acc No.: NAK 4/871
Remarks: B 357(B)/8
Reel No. B 357/8
Inventory No. 109018–109019
Title Agnisthāpanavidhi
Remarks This is not MTM text.
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 11.0 cm
Binding Hole(s)
Folios 40
Lines per Page 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sthā. and in
the lower right-hand margin under the word rāmaḥ.
Scribe
Date of Copying VS 1876 ŚS 1741
Place of Copying
King Rājendra Vikrama Śāha
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/871
Manuscript Features
Excerpts
śrīgaṇeśāya namaḥ
athāgnisthāpanavidhiḥ
bhūrasīti bhūmiśodhanam ||
oṃ bhūrasīti bhūmiśodhanam
oṃ bhūrasi bhūmirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||
pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ ||
aśmā ca meti mṛttikāsthāpanam ||
aśmā ca me mṛttikā ca me girayaś ca me parvvatyāś ca me sikatāś ca me vanaspatayaś ca me
hiraṇyañ ca me yaś ca me śyāmañ ca me lohañ ca me śīsañ ca me trapu ca me yajñena kalpantām
(fol. 1v1–5)
«End:»
sadasaspatiḥ pūrṇādarviḥ dehi me iti medhām edhosyedhiṣīti vastrahomam abhyādadhāmiti
tryāyuṣakaraṇam tryāyuṣaṃyyamadagneti tilakam dhruvāsiti ghṛtachāyā
alakṣmīr yacca dausthaṃ me sarvagātreṣvavasthitam
tatsarvaṃ śamayājya tvaṃ lakṣmīṃ puṣṭiṃ ca barddhaya ||
atha godānam ||
bhūmidānam || ratnadānam || suvarṇadānam raupyadānam vastradānam daśadhenudānam
brāhmaṇāśiṣagrahaṇam tataḥ karttā bandhuvargaiḥ saha bhojanam (fol. 25v7–26r4)
«Colophon»
iti gṛhyakaṇḍikāgnisthāpanavidhiḥ samāptam śubham astu || ❁ || ❁ || ❁ || ❁ || ❁ ||
tathā nāmakaraṇe paṃcavāruṇyādi pāṃcāyana navagrahasyāhuttyānte śaṇḍāmarkāya svāhā iti
homayet svasti śrīsamvat 1876 sāla śrīśāke 1741 māse 1 vasanta ṛtau vaiśākha māse kṛṣṇapakṣe
ṣaṣṭyāntargata saptamyāṃ tithau kāntipuranagare śukravāsare śrī5man nṛpa rājenavikramaśāhasya
bhujyamāneye (!) likhitaṃ udayānanda arjyāla śarmaṇā śubham astu
bhagana pṛṣṭi kaṭi grīvā baddhamuṣṭir adhomukham
kaṣṭena likhitaṃ granthaṃ yatnena paripālayet 1
ūrdhvadṛṣṭiś ca bhaumārkau kekarau budhabhārgavau ||
samadṛṣṭiś ca jīvendau śanirāhur adhomukhau || 1 || (fol. 26r3–27v2)
Microfilm Details
Reel No. B 357/8
Date of Filming 24-10-1972
Exposures 30
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 27-02-2013
Bibliography