B 357-8 Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/8
Title: Agnisthāpanavidhi
Dimensions: 24 x 12.7 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1741
Acc No.: NAK 4/871
Remarks: B 357(B)/8



Reel No. B 357/8

Inventory No. 109018–109019

Title Agnisthāpanavidhi

Remarks This is not MTM text.

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0 cm

Binding Hole(s)

Folios 40

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sthā. and in

the lower right-hand margin under the word rāmaḥ.

Scribe

Date of Copying VS 1876 ŚS 1741

Place of Copying

King Rājendra Vikrama Śāha

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/871

Manuscript Features

Excerpts

śrīgaṇeśāya namaḥ


athāgnisthāpanavidhiḥ

bhūrasīti bhūmiśodhanam ||


oṃ bhūrasīti bhūmiśodhanam

oṃ bhūrasi bhūmirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||

pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ ||


aśmā ca meti mṛttikāsthāpanam ||


aśmā ca me mṛttikā ca me girayaś ca me parvvatyāś ca me sikatāś ca me vanaspatayaś ca me

hiraṇyañ ca me yaś ca me śyāmañ ca me lohañ ca me śīsañ ca me trapu ca me yajñena kalpantām

(fol. 1v1–5)


«End:»


sadasaspatiḥ pūrṇādarviḥ dehi me iti medhām edhosyedhiṣīti vastrahomam abhyādadhāmiti

tryāyuṣakaraṇam tryāyuṣaṃyyamadagneti tilakam dhruvāsiti ghṛtachāyā

alakṣmīr yacca dausthaṃ me sarvagātreṣvavasthitam

tatsarvaṃ śamayājya tvaṃ lakṣmīṃ puṣṭiṃ ca barddhaya ||

atha godānam ||

bhūmidānam || ratnadānam || suvarṇadānam raupyadānam vastradānam daśadhenudānam


brāhmaṇāśiṣagrahaṇam tataḥ karttā bandhuvargaiḥ saha bhojanam (fol. 25v7–26r4)


«Colophon»


iti gṛhyakaṇḍikāgnisthāpanavidhiḥ samāptam śubham astu || ❁ || ❁ || ❁ || ❁ || ❁ ||

tathā nāmakaraṇe paṃcavāruṇyādi pāṃcāyana navagrahasyāhuttyānte śaṇḍāmarkāya svāhā iti

homayet svasti śrīsamvat 1876 sāla śrīśāke 1741 māse 1 vasanta ṛtau vaiśākha māse kṛṣṇapakṣe

ṣaṣṭyāntargata saptamyāṃ tithau kāntipuranagare śukravāsare śrī5man nṛpa rājenavikramaśāhasya

bhujyamāneye (!) likhitaṃ udayānanda arjyāla śarmaṇā śubham astu


bhagana pṛṣṭi kaṭi grīvā baddhamuṣṭir adhomukham

kaṣṭena likhitaṃ granthaṃ yatnena paripālayet 1


ūrdhvadṛṣṭiś ca bhaumārkau kekarau budhabhārgavau ||

samadṛṣṭiś ca jīvendau śanirāhur adhomukhau || 1 || (fol. 26r3–27v2)


Microfilm Details

Reel No. B 357/8

Date of Filming 24-10-1972

Exposures 30

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 27-02-2013

Bibliography